श्री सूक्त पाठ सम्पूर्ण | Sri Suktam Hindi And English

श्री सूक्त पाठ सम्पूर्ण | Sri Suktam Hindi And English

श्री सूक्त पाठ हिंदू धर्म का एक महत्वपूर्ण वैदिक स्तोत्र है, जो देवी लक्ष्मी की स्तुति के लिए  है। यह स्तोत्र का उल्लेख ऋग्वेद में है और इस स्तोत्र को धन, समृद्धि, और सुख-शांति की प्राप्ति के लिए पाठ किया जाता है।

Sri Suktam स्तोत्र में लक्ष्मी जी की विभिन्न स्वरूपों की महिमा लिखी गई है। इसका नियमित पाठ करने से व्यक्ति के जीवन में ऐश्वर्य, संपन्नता और सुख-समृद्धि आती  है। विशेष रूप से शुक्रवार और शुभ अवसरों पर इसका पाठ अत्यंत फलदायी माना गया है, जो घर से दरिद्रता का नाश करता है और लक्ष्मी माता का आशीर्वाद प्राप्त करता है।

श्री सूक्त पाठ इन हिंदी

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥

पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥

अश्वदायि गोदायि धनदायि महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥

महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥

य एवं वेद ।
ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात्
ॐ शान्तिः शान्तिः शान्तिः ॥३७॥

श्री सूक्त पाठ इन हिंदी PDF

श्री सूक्त हिंदी अर्थ सहित

Sri Suktam Lyrics in English

Harih Om Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam ।
Candraam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥1॥

Taam Ma Aavaha Jatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ॥2॥

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim ।
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ॥3॥

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim ।
Padme Sthitaam Padma-Varnnaam Taam-Iha-Upahvaye Shriyam ॥4॥

Prabhaasam Yashasaa Loke Deva-Jussttaam-Udaaraam ।
Padminiim-Iim Sharannam-Aham Prapadye-Alakssmiir-Me Nashyataam Tvaam Vrnne ॥5॥

Aaditya-Varnne Tapasoa-Adhi-Jaato Vanaspatis-Tava Vrkssah-Atha Bilvah ।
Tasya Phalani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ॥6॥

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha ।
Praadurbhuutah-Asmi Raassttre-([A] Kiirtim-Rddhim Dadaatu To Me ॥7॥

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham ।
Abhuutim-Asamrddhim Cha Sarvaam Nirnnuda Grhaat ॥8॥

Gandha-Dvaaraam Duraadharssam Nitya-Pussttaam Kariissinniim ।
Iishvariing Sarva-Bhuutaanaam Taam-Iha-Upahvaye Shriyam ॥9॥

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi ।
Pashuunaam Rupam-Annasya Mayi Shriih Shrayataam Yashah ॥10॥

Kardamena Prajaa-Bhuutaa Sambhava Kardama ।
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ॥11॥

Aapah Srjantu Snigdhaani Cikliita Vasa Grhe ।
Ni Ca Deviim Maataram Shriyam Vaasaya Kule ॥12॥

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim ।
Candraam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥13॥

Aardraam Yah Karinniim Yassttim Suvarnnam Hema-Maaliniim ।
Suuryaam Hirannmayiim Lakssmiim Jatavedo Ma Aavaha ॥14॥

Taam Ma Aavaha Jatavedo Lakssmiim-Anapagaaminiim ।
Yasyaam Hirannyam Prabhuutam Gaavo Daasyah-Ashvaan Vindeyam Puurussaan-Aham ॥15॥

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham ।
Suuktam Pancadasharcam Ca Shriikaamah Satatam Japet ॥16॥

Padma-Aanane Padma Uuru Padma-Akssii Padmaa-Sambhave ।
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaami-Aham ॥17॥

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane ।
Dhanam To Me Jussataam Devii Sarva-Kaamaamsh-Ca Dehi To Me ॥18॥

Putra-Pautra Dhanam Dhaanyam Hasti-Ashva-Aadi-Gave Ratham ।
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ॥19॥

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh ।
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ॥20॥

Vainateya Somam Piba Somam Pibatu Vrtrahaa ।
Somam Dhanasya Somino Mahyam Dadaatu ॥21॥

Na Krodho Na Cha Maatsarya Na Lobho Na-Ashubhaa Matih ।
Bhavanti Krtpunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ॥22॥

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah ।
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ॥23॥

Padma-Priye Padma Padma-Haste Padma-Aalaye Padma-Dalaayata-Akssi ।
Vishva-Priye Vissnnu Mano-Anukuule Tvat-Paada-Padmam Mayi Sannidhatsva ॥24॥

Yaa Saa Padma-Aasana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii ।

Gambhiiraa Varta-Naabhih Stanabhara Namita Shubhra Vastra-Uttariiyaa ॥25॥

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih ।
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ॥26॥

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaama-Iishvariim ।
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-Eka Diipa-Amkuraam ॥27॥

Shriimat-Manda-Kattaakssa-Labdha Vibhava Brahmaa-Indra-Ganggaadharaam ।
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ॥28॥

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii ।
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ॥29॥

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-Aasana-Sthaam ।
Baala-Aarka Kotti Pratibhaam Tri-Netraam Bhaje-Aham-Aadyaam Jagat-Iisvariim Tvaam ॥30॥

Sarva-Manggala-Maanggalye Shive Sarvaartha Saadhike ।
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ॥31॥

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe ।
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ॥32॥

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam ।
Vissnnoh Priyasakhiim Deviim Namaamy-Acyuta-Vallabhaam ॥33॥

Mahaalakssmii Ca Vidmahe Vissnnu-Patniim Ca Dhiimahi ।
Tat-No Lakssmiih Pracodayaat ॥34॥

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate ।
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirghamaayuh ॥35॥

Rnna-Roga-Aadi-Daaridrya-Paapa-Kssud-Apamrtyavah ।
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ॥36॥

Ya Evam Veda Om Mahaadevyai Cha Vissnnu-Patniim Cha Dhiimahi ।
Tat-No Lakssmiih Pracodayaat Om Shaantih Shaantih Shaantih ॥37॥

Shree Suktam PDF

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top